Declension table of ?ḍambayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeḍambayiṣyamāṇā ḍambayiṣyamāṇe ḍambayiṣyamāṇāḥ
Vocativeḍambayiṣyamāṇe ḍambayiṣyamāṇe ḍambayiṣyamāṇāḥ
Accusativeḍambayiṣyamāṇām ḍambayiṣyamāṇe ḍambayiṣyamāṇāḥ
Instrumentalḍambayiṣyamāṇayā ḍambayiṣyamāṇābhyām ḍambayiṣyamāṇābhiḥ
Dativeḍambayiṣyamāṇāyai ḍambayiṣyamāṇābhyām ḍambayiṣyamāṇābhyaḥ
Ablativeḍambayiṣyamāṇāyāḥ ḍambayiṣyamāṇābhyām ḍambayiṣyamāṇābhyaḥ
Genitiveḍambayiṣyamāṇāyāḥ ḍambayiṣyamāṇayoḥ ḍambayiṣyamāṇānām
Locativeḍambayiṣyamāṇāyām ḍambayiṣyamāṇayoḥ ḍambayiṣyamāṇāsu

Adverb -ḍambayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria