Declension table of ?ḍambayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeḍambayiṣyamāṇaḥ ḍambayiṣyamāṇau ḍambayiṣyamāṇāḥ
Vocativeḍambayiṣyamāṇa ḍambayiṣyamāṇau ḍambayiṣyamāṇāḥ
Accusativeḍambayiṣyamāṇam ḍambayiṣyamāṇau ḍambayiṣyamāṇān
Instrumentalḍambayiṣyamāṇena ḍambayiṣyamāṇābhyām ḍambayiṣyamāṇaiḥ ḍambayiṣyamāṇebhiḥ
Dativeḍambayiṣyamāṇāya ḍambayiṣyamāṇābhyām ḍambayiṣyamāṇebhyaḥ
Ablativeḍambayiṣyamāṇāt ḍambayiṣyamāṇābhyām ḍambayiṣyamāṇebhyaḥ
Genitiveḍambayiṣyamāṇasya ḍambayiṣyamāṇayoḥ ḍambayiṣyamāṇānām
Locativeḍambayiṣyamāṇe ḍambayiṣyamāṇayoḥ ḍambayiṣyamāṇeṣu

Compound ḍambayiṣyamāṇa -

Adverb -ḍambayiṣyamāṇam -ḍambayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria