Declension table of ?ḍambayantī

Deva

FeminineSingularDualPlural
Nominativeḍambayantī ḍambayantyau ḍambayantyaḥ
Vocativeḍambayanti ḍambayantyau ḍambayantyaḥ
Accusativeḍambayantīm ḍambayantyau ḍambayantīḥ
Instrumentalḍambayantyā ḍambayantībhyām ḍambayantībhiḥ
Dativeḍambayantyai ḍambayantībhyām ḍambayantībhyaḥ
Ablativeḍambayantyāḥ ḍambayantībhyām ḍambayantībhyaḥ
Genitiveḍambayantyāḥ ḍambayantyoḥ ḍambayantīnām
Locativeḍambayantyām ḍambayantyoḥ ḍambayantīṣu

Compound ḍambayanti - ḍambayantī -

Adverb -ḍambayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria