Declension table of ?ḍambanīya

Deva

NeuterSingularDualPlural
Nominativeḍambanīyam ḍambanīye ḍambanīyāni
Vocativeḍambanīya ḍambanīye ḍambanīyāni
Accusativeḍambanīyam ḍambanīye ḍambanīyāni
Instrumentalḍambanīyena ḍambanīyābhyām ḍambanīyaiḥ
Dativeḍambanīyāya ḍambanīyābhyām ḍambanīyebhyaḥ
Ablativeḍambanīyāt ḍambanīyābhyām ḍambanīyebhyaḥ
Genitiveḍambanīyasya ḍambanīyayoḥ ḍambanīyānām
Locativeḍambanīye ḍambanīyayoḥ ḍambanīyeṣu

Compound ḍambanīya -

Adverb -ḍambanīyam -ḍambanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria