Declension table of ?ḍambanīya

Deva

MasculineSingularDualPlural
Nominativeḍambanīyaḥ ḍambanīyau ḍambanīyāḥ
Vocativeḍambanīya ḍambanīyau ḍambanīyāḥ
Accusativeḍambanīyam ḍambanīyau ḍambanīyān
Instrumentalḍambanīyena ḍambanīyābhyām ḍambanīyaiḥ ḍambanīyebhiḥ
Dativeḍambanīyāya ḍambanīyābhyām ḍambanīyebhyaḥ
Ablativeḍambanīyāt ḍambanīyābhyām ḍambanīyebhyaḥ
Genitiveḍambanīyasya ḍambanīyayoḥ ḍambanīyānām
Locativeḍambanīye ḍambanīyayoḥ ḍambanīyeṣu

Compound ḍambanīya -

Adverb -ḍambanīyam -ḍambanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria