Declension table of ?ḍambamāna

Deva

NeuterSingularDualPlural
Nominativeḍambamānam ḍambamāne ḍambamānāni
Vocativeḍambamāna ḍambamāne ḍambamānāni
Accusativeḍambamānam ḍambamāne ḍambamānāni
Instrumentalḍambamānena ḍambamānābhyām ḍambamānaiḥ
Dativeḍambamānāya ḍambamānābhyām ḍambamānebhyaḥ
Ablativeḍambamānāt ḍambamānābhyām ḍambamānebhyaḥ
Genitiveḍambamānasya ḍambamānayoḥ ḍambamānānām
Locativeḍambamāne ḍambamānayoḥ ḍambamāneṣu

Compound ḍambamāna -

Adverb -ḍambamānam -ḍambamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria