सुबन्तावली ?डमत्

Roma

पुमान्एकद्विबहु
प्रथमाडमन् डमन्तौ डमन्तः
सम्बोधनम्डमन् डमन्तौ डमन्तः
द्वितीयाडमन्तम् डमन्तौ डमतः
तृतीयाडमता डमद्भ्याम् डमद्भिः
चतुर्थीडमते डमद्भ्याम् डमद्भ्यः
पञ्चमीडमतः डमद्भ्याम् डमद्भ्यः
षष्ठीडमतः डमतोः डमताम्
सप्तमीडमति डमतोः डमत्सु

समास डमत्

अव्यय ॰डमन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria