सुबन्तावली ?डमरुका

Roma

स्त्रीएकद्विबहु
प्रथमाडमरुका डमरुके डमरुकाः
सम्बोधनम्डमरुके डमरुके डमरुकाः
द्वितीयाडमरुकाम् डमरुके डमरुकाः
तृतीयाडमरुकया डमरुकाभ्याम् डमरुकाभिः
चतुर्थीडमरुकायै डमरुकाभ्याम् डमरुकाभ्यः
पञ्चमीडमरुकायाः डमरुकाभ्याम् डमरुकाभ्यः
षष्ठीडमरुकायाः डमरुकयोः डमरुकाणाम्
सप्तमीडमरुकायाम् डमरुकयोः डमरुकासु

अव्यय ॰डमरुकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria