सुबन्तावली ?डमनीय

Roma

पुमान्एकद्विबहु
प्रथमाडमनीयः डमनीयौ डमनीयाः
सम्बोधनम्डमनीय डमनीयौ डमनीयाः
द्वितीयाडमनीयम् डमनीयौ डमनीयान्
तृतीयाडमनीयेन डमनीयाभ्याम् डमनीयैः डमनीयेभिः
चतुर्थीडमनीयाय डमनीयाभ्याम् डमनीयेभ्यः
पञ्चमीडमनीयात् डमनीयाभ्याम् डमनीयेभ्यः
षष्ठीडमनीयस्य डमनीययोः डमनीयानाम्
सप्तमीडमनीये डमनीययोः डमनीयेषु

समास डमनीय

अव्यय ॰डमनीयम् ॰डमनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria