सुबन्तावली ?डममान

Roma

पुमान्एकद्विबहु
प्रथमाडममानः डममानौ डममानाः
सम्बोधनम्डममान डममानौ डममानाः
द्वितीयाडममानम् डममानौ डममानान्
तृतीयाडममानेन डममानाभ्याम् डममानैः डममानेभिः
चतुर्थीडममानाय डममानाभ्याम् डममानेभ्यः
पञ्चमीडममानात् डममानाभ्याम् डममानेभ्यः
षष्ठीडममानस्य डममानयोः डममानानाम्
सप्तमीडममाने डममानयोः डममानेषु

समास डममान

अव्यय ॰डममानम् ॰डममानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria