सुबन्तावली ?डम

Roma

पुमान्एकद्विबहु
प्रथमाडमः डमौ डमाः
सम्बोधनम्डम डमौ डमाः
द्वितीयाडमम् डमौ डमान्
तृतीयाडमेन डमाभ्याम् डमैः डमेभिः
चतुर्थीडमाय डमाभ्याम् डमेभ्यः
पञ्चमीडमात् डमाभ्याम् डमेभ्यः
षष्ठीडमस्य डमयोः डमानाम्
सप्तमीडमे डमयोः डमेषु

समास डम

अव्यय ॰डमम् ॰डमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria