Declension table of ?ḍāmarava

Deva

NeuterSingularDualPlural
Nominativeḍāmaravam ḍāmarave ḍāmaravāṇi
Vocativeḍāmarava ḍāmarave ḍāmaravāṇi
Accusativeḍāmaravam ḍāmarave ḍāmaravāṇi
Instrumentalḍāmaraveṇa ḍāmaravābhyām ḍāmaravaiḥ
Dativeḍāmaravāya ḍāmaravābhyām ḍāmaravebhyaḥ
Ablativeḍāmaravāt ḍāmaravābhyām ḍāmaravebhyaḥ
Genitiveḍāmaravasya ḍāmaravayoḥ ḍāmaravāṇām
Locativeḍāmarave ḍāmaravayoḥ ḍāmaraveṣu

Compound ḍāmarava -

Adverb -ḍāmaravam -ḍāmaravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria