Declension table of ?ḍaḍambāna

Deva

NeuterSingularDualPlural
Nominativeḍaḍambānam ḍaḍambāne ḍaḍambānāni
Vocativeḍaḍambāna ḍaḍambāne ḍaḍambānāni
Accusativeḍaḍambānam ḍaḍambāne ḍaḍambānāni
Instrumentalḍaḍambānena ḍaḍambānābhyām ḍaḍambānaiḥ
Dativeḍaḍambānāya ḍaḍambānābhyām ḍaḍambānebhyaḥ
Ablativeḍaḍambānāt ḍaḍambānābhyām ḍaḍambānebhyaḥ
Genitiveḍaḍambānasya ḍaḍambānayoḥ ḍaḍambānānām
Locativeḍaḍambāne ḍaḍambānayoḥ ḍaḍambāneṣu

Compound ḍaḍambāna -

Adverb -ḍaḍambānam -ḍaḍambānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria