Declension table of sādhyatva

Deva

NeuterSingularDualPlural
Nominativesādhyatvam sādhyatve sādhyatvāni
Vocativesādhyatva sādhyatve sādhyatvāni
Accusativesādhyatvam sādhyatve sādhyatvāni
Instrumentalsādhyatvena sādhyatvābhyām sādhyatvaiḥ
Dativesādhyatvāya sādhyatvābhyām sādhyatvebhyaḥ
Ablativesādhyatvāt sādhyatvābhyām sādhyatvebhyaḥ
Genitivesādhyatvasya sādhyatvayoḥ sādhyatvānām
Locativesādhyatve sādhyatvayoḥ sādhyatveṣu

Compound sādhyatva -

Adverb -sādhyatvam -sādhyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria