Declension table of gṛha

Deva

NeuterSingularDualPlural
Nominativegṛham gṛhe gṛhāṇi
Vocativegṛha gṛhe gṛhāṇi
Accusativegṛham gṛhe gṛhāṇi
Instrumentalgṛheṇa gṛhābhyām gṛhaiḥ
Dativegṛhāya gṛhābhyām gṛhebhyaḥ
Ablativegṛhāt gṛhābhyām gṛhebhyaḥ
Genitivegṛhasya gṛhayoḥ gṛhāṇām
Locativegṛhe gṛhayoḥ gṛheṣu

Compound gṛha -

Adverb -gṛham -gṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria