Declension table of ?bhrāntidarśanata

Deva

MasculineSingularDualPlural
Nominativebhrāntidarśanataḥ bhrāntidarśanatau bhrāntidarśanatāḥ
Vocativebhrāntidarśanata bhrāntidarśanatau bhrāntidarśanatāḥ
Accusativebhrāntidarśanatam bhrāntidarśanatau bhrāntidarśanatān
Instrumentalbhrāntidarśanatena bhrāntidarśanatābhyām bhrāntidarśanataiḥ bhrāntidarśanatebhiḥ
Dativebhrāntidarśanatāya bhrāntidarśanatābhyām bhrāntidarśanatebhyaḥ
Ablativebhrāntidarśanatāt bhrāntidarśanatābhyām bhrāntidarśanatebhyaḥ
Genitivebhrāntidarśanatasya bhrāntidarśanatayoḥ bhrāntidarśanatānām
Locativebhrāntidarśanate bhrāntidarśanatayoḥ bhrāntidarśanateṣu

Compound bhrāntidarśanata -

Adverb -bhrāntidarśanatam -bhrāntidarśanatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria