Declension table of śyenapāta

Deva

MasculineSingularDualPlural
Nominativeśyenapātaḥ śyenapātau śyenapātāḥ
Vocativeśyenapāta śyenapātau śyenapātāḥ
Accusativeśyenapātam śyenapātau śyenapātān
Instrumentalśyenapātena śyenapātābhyām śyenapātaiḥ śyenapātebhiḥ
Dativeśyenapātāya śyenapātābhyām śyenapātebhyaḥ
Ablativeśyenapātāt śyenapātābhyām śyenapātebhyaḥ
Genitiveśyenapātasya śyenapātayoḥ śyenapātānām
Locativeśyenapāte śyenapātayoḥ śyenapāteṣu

Compound śyenapāta -

Adverb -śyenapātam -śyenapātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria