Declension table of ?śyenakaraṇa

Deva

NeuterSingularDualPlural
Nominativeśyenakaraṇam śyenakaraṇe śyenakaraṇāni
Vocativeśyenakaraṇa śyenakaraṇe śyenakaraṇāni
Accusativeśyenakaraṇam śyenakaraṇe śyenakaraṇāni
Instrumentalśyenakaraṇena śyenakaraṇābhyām śyenakaraṇaiḥ
Dativeśyenakaraṇāya śyenakaraṇābhyām śyenakaraṇebhyaḥ
Ablativeśyenakaraṇāt śyenakaraṇābhyām śyenakaraṇebhyaḥ
Genitiveśyenakaraṇasya śyenakaraṇayoḥ śyenakaraṇānām
Locativeśyenakaraṇe śyenakaraṇayoḥ śyenakaraṇeṣu

Compound śyenakaraṇa -

Adverb -śyenakaraṇam -śyenakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria