Declension table of ?śyenagāmin

Deva

MasculineSingularDualPlural
Nominativeśyenagāmī śyenagāminau śyenagāminaḥ
Vocativeśyenagāmin śyenagāminau śyenagāminaḥ
Accusativeśyenagāminam śyenagāminau śyenagāminaḥ
Instrumentalśyenagāminā śyenagāmibhyām śyenagāmibhiḥ
Dativeśyenagāmine śyenagāmibhyām śyenagāmibhyaḥ
Ablativeśyenagāminaḥ śyenagāmibhyām śyenagāmibhyaḥ
Genitiveśyenagāminaḥ śyenagāminoḥ śyenagāminām
Locativeśyenagāmini śyenagāminoḥ śyenagāmiṣu

Compound śyenagāmi -

Adverb -śyenagāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria