Declension table of ?śyenacita

Deva

NeuterSingularDualPlural
Nominativeśyenacitam śyenacite śyenacitāni
Vocativeśyenacita śyenacite śyenacitāni
Accusativeśyenacitam śyenacite śyenacitāni
Instrumentalśyenacitena śyenacitābhyām śyenacitaiḥ
Dativeśyenacitāya śyenacitābhyām śyenacitebhyaḥ
Ablativeśyenacitāt śyenacitābhyām śyenacitebhyaḥ
Genitiveśyenacitasya śyenacitayoḥ śyenacitānām
Locativeśyenacite śyenacitayoḥ śyenaciteṣu

Compound śyenacita -

Adverb -śyenacitam -śyenacitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria