Declension table of ?śyenabhṛta

Deva

MasculineSingularDualPlural
Nominativeśyenabhṛtaḥ śyenabhṛtau śyenabhṛtāḥ
Vocativeśyenabhṛta śyenabhṛtau śyenabhṛtāḥ
Accusativeśyenabhṛtam śyenabhṛtau śyenabhṛtān
Instrumentalśyenabhṛtena śyenabhṛtābhyām śyenabhṛtaiḥ śyenabhṛtebhiḥ
Dativeśyenabhṛtāya śyenabhṛtābhyām śyenabhṛtebhyaḥ
Ablativeśyenabhṛtāt śyenabhṛtābhyām śyenabhṛtebhyaḥ
Genitiveśyenabhṛtasya śyenabhṛtayoḥ śyenabhṛtānām
Locativeśyenabhṛte śyenabhṛtayoḥ śyenabhṛteṣu

Compound śyenabhṛta -

Adverb -śyenabhṛtam -śyenabhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria