Declension table of ?śyenāhṛta

Deva

MasculineSingularDualPlural
Nominativeśyenāhṛtaḥ śyenāhṛtau śyenāhṛtāḥ
Vocativeśyenāhṛta śyenāhṛtau śyenāhṛtāḥ
Accusativeśyenāhṛtam śyenāhṛtau śyenāhṛtān
Instrumentalśyenāhṛtena śyenāhṛtābhyām śyenāhṛtaiḥ śyenāhṛtebhiḥ
Dativeśyenāhṛtāya śyenāhṛtābhyām śyenāhṛtebhyaḥ
Ablativeśyenāhṛtāt śyenāhṛtābhyām śyenāhṛtebhyaḥ
Genitiveśyenāhṛtasya śyenāhṛtayoḥ śyenāhṛtānām
Locativeśyenāhṛte śyenāhṛtayoḥ śyenāhṛteṣu

Compound śyenāhṛta -

Adverb -śyenāhṛtam -śyenāhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria