Declension table of ?śyaita

Deva

NeuterSingularDualPlural
Nominativeśyaitam śyaite śyaitāni
Vocativeśyaita śyaite śyaitāni
Accusativeśyaitam śyaite śyaitāni
Instrumentalśyaitena śyaitābhyām śyaitaiḥ
Dativeśyaitāya śyaitābhyām śyaitebhyaḥ
Ablativeśyaitāt śyaitābhyām śyaitebhyaḥ
Genitiveśyaitasya śyaitayoḥ śyaitānām
Locativeśyaite śyaitayoḥ śyaiteṣu

Compound śyaita -

Adverb -śyaitam -śyaitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria