Declension table of ?śyaita

Deva

MasculineSingularDualPlural
Nominativeśyaitaḥ śyaitau śyaitāḥ
Vocativeśyaita śyaitau śyaitāḥ
Accusativeśyaitam śyaitau śyaitān
Instrumentalśyaitena śyaitābhyām śyaitaiḥ śyaitebhiḥ
Dativeśyaitāya śyaitābhyām śyaitebhyaḥ
Ablativeśyaitāt śyaitābhyām śyaitebhyaḥ
Genitiveśyaitasya śyaitayoḥ śyaitānām
Locativeśyaite śyaitayoḥ śyaiteṣu

Compound śyaita -

Adverb -śyaitam -śyaitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria