Declension table of ?śyāvatā

Deva

FeminineSingularDualPlural
Nominativeśyāvatā śyāvate śyāvatāḥ
Vocativeśyāvate śyāvate śyāvatāḥ
Accusativeśyāvatām śyāvate śyāvatāḥ
Instrumentalśyāvatayā śyāvatābhyām śyāvatābhiḥ
Dativeśyāvatāyai śyāvatābhyām śyāvatābhyaḥ
Ablativeśyāvatāyāḥ śyāvatābhyām śyāvatābhyaḥ
Genitiveśyāvatāyāḥ śyāvatayoḥ śyāvatānām
Locativeśyāvatāyām śyāvatayoḥ śyāvatāsu

Adverb -śyāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria