Declension table of ?śyāvanāyīyā

Deva

FeminineSingularDualPlural
Nominativeśyāvanāyīyā śyāvanāyīye śyāvanāyīyāḥ
Vocativeśyāvanāyīye śyāvanāyīye śyāvanāyīyāḥ
Accusativeśyāvanāyīyām śyāvanāyīye śyāvanāyīyāḥ
Instrumentalśyāvanāyīyayā śyāvanāyīyābhyām śyāvanāyīyābhiḥ
Dativeśyāvanāyīyāyai śyāvanāyīyābhyām śyāvanāyīyābhyaḥ
Ablativeśyāvanāyīyāyāḥ śyāvanāyīyābhyām śyāvanāyīyābhyaḥ
Genitiveśyāvanāyīyāyāḥ śyāvanāyīyayoḥ śyāvanāyīyānām
Locativeśyāvanāyīyāyām śyāvanāyīyayoḥ śyāvanāyīyāsu

Adverb -śyāvanāyīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria