Declension table of ?śyāvanāyīya

Deva

NeuterSingularDualPlural
Nominativeśyāvanāyīyam śyāvanāyīye śyāvanāyīyāni
Vocativeśyāvanāyīya śyāvanāyīye śyāvanāyīyāni
Accusativeśyāvanāyīyam śyāvanāyīye śyāvanāyīyāni
Instrumentalśyāvanāyīyena śyāvanāyīyābhyām śyāvanāyīyaiḥ
Dativeśyāvanāyīyāya śyāvanāyīyābhyām śyāvanāyīyebhyaḥ
Ablativeśyāvanāyīyāt śyāvanāyīyābhyām śyāvanāyīyebhyaḥ
Genitiveśyāvanāyīyasya śyāvanāyīyayoḥ śyāvanāyīyānām
Locativeśyāvanāyīye śyāvanāyīyayoḥ śyāvanāyīyeṣu

Compound śyāvanāyīya -

Adverb -śyāvanāyīyam -śyāvanāyīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria