Declension table of ?śyāvali

Deva

MasculineSingularDualPlural
Nominativeśyāvaliḥ śyāvalī śyāvalayaḥ
Vocativeśyāvale śyāvalī śyāvalayaḥ
Accusativeśyāvalim śyāvalī śyāvalīn
Instrumentalśyāvalinā śyāvalibhyām śyāvalibhiḥ
Dativeśyāvalaye śyāvalibhyām śyāvalibhyaḥ
Ablativeśyāvaleḥ śyāvalibhyām śyāvalibhyaḥ
Genitiveśyāvaleḥ śyāvalyoḥ śyāvalīnām
Locativeśyāvalau śyāvalyoḥ śyāvaliṣu

Compound śyāvali -

Adverb -śyāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria