Declension table of ?śyāvaka

Deva

NeuterSingularDualPlural
Nominativeśyāvakam śyāvake śyāvakāni
Vocativeśyāvaka śyāvake śyāvakāni
Accusativeśyāvakam śyāvake śyāvakāni
Instrumentalśyāvakena śyāvakābhyām śyāvakaiḥ
Dativeśyāvakāya śyāvakābhyām śyāvakebhyaḥ
Ablativeśyāvakāt śyāvakābhyām śyāvakebhyaḥ
Genitiveśyāvakasya śyāvakayoḥ śyāvakānām
Locativeśyāvake śyāvakayoḥ śyāvakeṣu

Compound śyāvaka -

Adverb -śyāvakam -śyāvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria