Declension table of ?śyāvadatā

Deva

FeminineSingularDualPlural
Nominativeśyāvadatā śyāvadate śyāvadatāḥ
Vocativeśyāvadate śyāvadate śyāvadatāḥ
Accusativeśyāvadatām śyāvadate śyāvadatāḥ
Instrumentalśyāvadatayā śyāvadatābhyām śyāvadatābhiḥ
Dativeśyāvadatāyai śyāvadatābhyām śyāvadatābhyaḥ
Ablativeśyāvadatāyāḥ śyāvadatābhyām śyāvadatābhyaḥ
Genitiveśyāvadatāyāḥ śyāvadatayoḥ śyāvadatānām
Locativeśyāvadatāyām śyāvadatayoḥ śyāvadatāsu

Adverb -śyāvadatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria