Declension table of ?śyāvadat

Deva

NeuterSingularDualPlural
Nominativeśyāvadat śyāvadantī śyāvadatī śyāvadanti
Vocativeśyāvadat śyāvadantī śyāvadatī śyāvadanti
Accusativeśyāvadat śyāvadantī śyāvadatī śyāvadanti
Instrumentalśyāvadatā śyāvadadbhyām śyāvadadbhiḥ
Dativeśyāvadate śyāvadadbhyām śyāvadadbhyaḥ
Ablativeśyāvadataḥ śyāvadadbhyām śyāvadadbhyaḥ
Genitiveśyāvadataḥ śyāvadatoḥ śyāvadatām
Locativeśyāvadati śyāvadatoḥ śyāvadatsu

Adverb -śyāvadatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria