Declension table of ?śyāvadat

Deva

MasculineSingularDualPlural
Nominativeśyāvadan śyāvadantau śyāvadantaḥ
Vocativeśyāvadan śyāvadantau śyāvadantaḥ
Accusativeśyāvadantam śyāvadantau śyāvadataḥ
Instrumentalśyāvadatā śyāvadadbhyām śyāvadadbhiḥ
Dativeśyāvadate śyāvadadbhyām śyāvadadbhyaḥ
Ablativeśyāvadataḥ śyāvadadbhyām śyāvadadbhyaḥ
Genitiveśyāvadataḥ śyāvadatoḥ śyāvadatām
Locativeśyāvadati śyāvadatoḥ śyāvadatsu

Compound śyāvadat -

Adverb -śyāvadantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria