Declension table of ?śyāvadantatā

Deva

FeminineSingularDualPlural
Nominativeśyāvadantatā śyāvadantate śyāvadantatāḥ
Vocativeśyāvadantate śyāvadantate śyāvadantatāḥ
Accusativeśyāvadantatām śyāvadantate śyāvadantatāḥ
Instrumentalśyāvadantatayā śyāvadantatābhyām śyāvadantatābhiḥ
Dativeśyāvadantatāyai śyāvadantatābhyām śyāvadantatābhyaḥ
Ablativeśyāvadantatāyāḥ śyāvadantatābhyām śyāvadantatābhyaḥ
Genitiveśyāvadantatāyāḥ śyāvadantatayoḥ śyāvadantatānām
Locativeśyāvadantatāyām śyāvadantatayoḥ śyāvadantatāsu

Adverb -śyāvadantatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria