Declension table of ?śyāvadantakā

Deva

FeminineSingularDualPlural
Nominativeśyāvadantakā śyāvadantake śyāvadantakāḥ
Vocativeśyāvadantake śyāvadantake śyāvadantakāḥ
Accusativeśyāvadantakām śyāvadantake śyāvadantakāḥ
Instrumentalśyāvadantakayā śyāvadantakābhyām śyāvadantakābhiḥ
Dativeśyāvadantakāyai śyāvadantakābhyām śyāvadantakābhyaḥ
Ablativeśyāvadantakāyāḥ śyāvadantakābhyām śyāvadantakābhyaḥ
Genitiveśyāvadantakāyāḥ śyāvadantakayoḥ śyāvadantakānām
Locativeśyāvadantakāyām śyāvadantakayoḥ śyāvadantakāsu

Adverb -śyāvadantakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria