Declension table of ?śyāvadantaka

Deva

MasculineSingularDualPlural
Nominativeśyāvadantakaḥ śyāvadantakau śyāvadantakāḥ
Vocativeśyāvadantaka śyāvadantakau śyāvadantakāḥ
Accusativeśyāvadantakam śyāvadantakau śyāvadantakān
Instrumentalśyāvadantakena śyāvadantakābhyām śyāvadantakaiḥ śyāvadantakebhiḥ
Dativeśyāvadantakāya śyāvadantakābhyām śyāvadantakebhyaḥ
Ablativeśyāvadantakāt śyāvadantakābhyām śyāvadantakebhyaḥ
Genitiveśyāvadantakasya śyāvadantakayoḥ śyāvadantakānām
Locativeśyāvadantake śyāvadantakayoḥ śyāvadantakeṣu

Compound śyāvadantaka -

Adverb -śyāvadantakam -śyāvadantakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria