Declension table of ?śyāvāśvi

Deva

MasculineSingularDualPlural
Nominativeśyāvāśviḥ śyāvāśvī śyāvāśvayaḥ
Vocativeśyāvāśve śyāvāśvī śyāvāśvayaḥ
Accusativeśyāvāśvim śyāvāśvī śyāvāśvīn
Instrumentalśyāvāśvinā śyāvāśvibhyām śyāvāśvibhiḥ
Dativeśyāvāśvaye śyāvāśvibhyām śyāvāśvibhyaḥ
Ablativeśyāvāśveḥ śyāvāśvibhyām śyāvāśvibhyaḥ
Genitiveśyāvāśveḥ śyāvāśvyoḥ śyāvāśvīnām
Locativeśyāvāśvau śyāvāśvyoḥ śyāvāśviṣu

Compound śyāvāśvi -

Adverb -śyāvāśvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria