Declension table of ?śyāvāśvastutā

Deva

FeminineSingularDualPlural
Nominativeśyāvāśvastutā śyāvāśvastute śyāvāśvastutāḥ
Vocativeśyāvāśvastute śyāvāśvastute śyāvāśvastutāḥ
Accusativeśyāvāśvastutām śyāvāśvastute śyāvāśvastutāḥ
Instrumentalśyāvāśvastutayā śyāvāśvastutābhyām śyāvāśvastutābhiḥ
Dativeśyāvāśvastutāyai śyāvāśvastutābhyām śyāvāśvastutābhyaḥ
Ablativeśyāvāśvastutāyāḥ śyāvāśvastutābhyām śyāvāśvastutābhyaḥ
Genitiveśyāvāśvastutāyāḥ śyāvāśvastutayoḥ śyāvāśvastutānām
Locativeśyāvāśvastutāyām śyāvāśvastutayoḥ śyāvāśvastutāsu

Adverb -śyāvāśvastutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria