Declension table of ?śyāvāśva

Deva

NeuterSingularDualPlural
Nominativeśyāvāśvam śyāvāśve śyāvāśvāni
Vocativeśyāvāśva śyāvāśve śyāvāśvāni
Accusativeśyāvāśvam śyāvāśve śyāvāśvāni
Instrumentalśyāvāśvena śyāvāśvābhyām śyāvāśvaiḥ
Dativeśyāvāśvāya śyāvāśvābhyām śyāvāśvebhyaḥ
Ablativeśyāvāśvāt śyāvāśvābhyām śyāvāśvebhyaḥ
Genitiveśyāvāśvasya śyāvāśvayoḥ śyāvāśvānām
Locativeśyāvāśve śyāvāśvayoḥ śyāvāśveṣu

Compound śyāvāśva -

Adverb -śyāvāśvam -śyāvāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria