Declension table of ?śyāvāśva

Deva

MasculineSingularDualPlural
Nominativeśyāvāśvaḥ śyāvāśvau śyāvāśvāḥ
Vocativeśyāvāśva śyāvāśvau śyāvāśvāḥ
Accusativeśyāvāśvam śyāvāśvau śyāvāśvān
Instrumentalśyāvāśvena śyāvāśvābhyām śyāvāśvaiḥ śyāvāśvebhiḥ
Dativeśyāvāśvāya śyāvāśvābhyām śyāvāśvebhyaḥ
Ablativeśyāvāśvāt śyāvāśvābhyām śyāvāśvebhyaḥ
Genitiveśyāvāśvasya śyāvāśvayoḥ śyāvāśvānām
Locativeśyāvāśve śyāvāśvayoḥ śyāvāśveṣu

Compound śyāvāśva -

Adverb -śyāvāśvam -śyāvāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria