Declension table of ?śyāvākṣa

Deva

NeuterSingularDualPlural
Nominativeśyāvākṣam śyāvākṣe śyāvākṣāṇi
Vocativeśyāvākṣa śyāvākṣe śyāvākṣāṇi
Accusativeśyāvākṣam śyāvākṣe śyāvākṣāṇi
Instrumentalśyāvākṣeṇa śyāvākṣābhyām śyāvākṣaiḥ
Dativeśyāvākṣāya śyāvākṣābhyām śyāvākṣebhyaḥ
Ablativeśyāvākṣāt śyāvākṣābhyām śyāvākṣebhyaḥ
Genitiveśyāvākṣasya śyāvākṣayoḥ śyāvākṣāṇām
Locativeśyāvākṣe śyāvākṣayoḥ śyāvākṣeṣu

Compound śyāvākṣa -

Adverb -śyāvākṣam -śyāvākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria