Declension table of ?śyāva

Deva

NeuterSingularDualPlural
Nominativeśyāvam śyāve śyāvāni
Vocativeśyāva śyāve śyāvāni
Accusativeśyāvam śyāve śyāvāni
Instrumentalśyāvena śyāvābhyām śyāvaiḥ
Dativeśyāvāya śyāvābhyām śyāvebhyaḥ
Ablativeśyāvāt śyāvābhyām śyāvebhyaḥ
Genitiveśyāvasya śyāvayoḥ śyāvānām
Locativeśyāve śyāvayoḥ śyāveṣu

Compound śyāva -

Adverb -śyāvam -śyāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria