Declension table of ?śyāmekṣu

Deva

MasculineSingularDualPlural
Nominativeśyāmekṣuḥ śyāmekṣū śyāmekṣavaḥ
Vocativeśyāmekṣo śyāmekṣū śyāmekṣavaḥ
Accusativeśyāmekṣum śyāmekṣū śyāmekṣūn
Instrumentalśyāmekṣuṇā śyāmekṣubhyām śyāmekṣubhiḥ
Dativeśyāmekṣave śyāmekṣubhyām śyāmekṣubhyaḥ
Ablativeśyāmekṣoḥ śyāmekṣubhyām śyāmekṣubhyaḥ
Genitiveśyāmekṣoḥ śyāmekṣvoḥ śyāmekṣūṇām
Locativeśyāmekṣau śyāmekṣvoḥ śyāmekṣuṣu

Compound śyāmekṣu -

Adverb -śyāmekṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria