Declension table of ?śyāmavarṇatva

Deva

NeuterSingularDualPlural
Nominativeśyāmavarṇatvam śyāmavarṇatve śyāmavarṇatvāni
Vocativeśyāmavarṇatva śyāmavarṇatve śyāmavarṇatvāni
Accusativeśyāmavarṇatvam śyāmavarṇatve śyāmavarṇatvāni
Instrumentalśyāmavarṇatvena śyāmavarṇatvābhyām śyāmavarṇatvaiḥ
Dativeśyāmavarṇatvāya śyāmavarṇatvābhyām śyāmavarṇatvebhyaḥ
Ablativeśyāmavarṇatvāt śyāmavarṇatvābhyām śyāmavarṇatvebhyaḥ
Genitiveśyāmavarṇatvasya śyāmavarṇatvayoḥ śyāmavarṇatvānām
Locativeśyāmavarṇatve śyāmavarṇatvayoḥ śyāmavarṇatveṣu

Compound śyāmavarṇatva -

Adverb -śyāmavarṇatvam -śyāmavarṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria