Declension table of ?śyāmavallī

Deva

FeminineSingularDualPlural
Nominativeśyāmavallī śyāmavallyau śyāmavallyaḥ
Vocativeśyāmavalli śyāmavallyau śyāmavallyaḥ
Accusativeśyāmavallīm śyāmavallyau śyāmavallīḥ
Instrumentalśyāmavallyā śyāmavallībhyām śyāmavallībhiḥ
Dativeśyāmavallyai śyāmavallībhyām śyāmavallībhyaḥ
Ablativeśyāmavallyāḥ śyāmavallībhyām śyāmavallībhyaḥ
Genitiveśyāmavallyāḥ śyāmavallyoḥ śyāmavallīnām
Locativeśyāmavallyām śyāmavallyoḥ śyāmavallīṣu

Compound śyāmavalli - śyāmavallī -

Adverb -śyāmavalli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria