Declension table of śyāmatva

Deva

NeuterSingularDualPlural
Nominativeśyāmatvam śyāmatve śyāmatvāni
Vocativeśyāmatva śyāmatve śyāmatvāni
Accusativeśyāmatvam śyāmatve śyāmatvāni
Instrumentalśyāmatvena śyāmatvābhyām śyāmatvaiḥ
Dativeśyāmatvāya śyāmatvābhyām śyāmatvebhyaḥ
Ablativeśyāmatvāt śyāmatvābhyām śyāmatvebhyaḥ
Genitiveśyāmatvasya śyāmatvayoḥ śyāmatvānām
Locativeśyāmatve śyāmatvayoḥ śyāmatveṣu

Compound śyāmatva -

Adverb -śyāmatvam -śyāmatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria