Declension table of śyāmatā

Deva

FeminineSingularDualPlural
Nominativeśyāmatā śyāmate śyāmatāḥ
Vocativeśyāmate śyāmate śyāmatāḥ
Accusativeśyāmatām śyāmate śyāmatāḥ
Instrumentalśyāmatayā śyāmatābhyām śyāmatābhiḥ
Dativeśyāmatāyai śyāmatābhyām śyāmatābhyaḥ
Ablativeśyāmatāyāḥ śyāmatābhyām śyāmatābhyaḥ
Genitiveśyāmatāyāḥ śyāmatayoḥ śyāmatānām
Locativeśyāmatāyām śyāmatayoḥ śyāmatāsu

Adverb -śyāmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria