Declension table of ?śyāmasujayanta

Deva

MasculineSingularDualPlural
Nominativeśyāmasujayantaḥ śyāmasujayantau śyāmasujayantāḥ
Vocativeśyāmasujayanta śyāmasujayantau śyāmasujayantāḥ
Accusativeśyāmasujayantam śyāmasujayantau śyāmasujayantān
Instrumentalśyāmasujayantena śyāmasujayantābhyām śyāmasujayantaiḥ śyāmasujayantebhiḥ
Dativeśyāmasujayantāya śyāmasujayantābhyām śyāmasujayantebhyaḥ
Ablativeśyāmasujayantāt śyāmasujayantābhyām śyāmasujayantebhyaḥ
Genitiveśyāmasujayantasya śyāmasujayantayoḥ śyāmasujayantānām
Locativeśyāmasujayante śyāmasujayantayoḥ śyāmasujayanteṣu

Compound śyāmasujayanta -

Adverb -śyāmasujayantam -śyāmasujayantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria