Declension table of ?śyāmaphena

Deva

NeuterSingularDualPlural
Nominativeśyāmaphenam śyāmaphene śyāmaphenāni
Vocativeśyāmaphena śyāmaphene śyāmaphenāni
Accusativeśyāmaphenam śyāmaphene śyāmaphenāni
Instrumentalśyāmaphenena śyāmaphenābhyām śyāmaphenaiḥ
Dativeśyāmaphenāya śyāmaphenābhyām śyāmaphenebhyaḥ
Ablativeśyāmaphenāt śyāmaphenābhyām śyāmaphenebhyaḥ
Genitiveśyāmaphenasya śyāmaphenayoḥ śyāmaphenānām
Locativeśyāmaphene śyāmaphenayoḥ śyāmapheneṣu

Compound śyāmaphena -

Adverb -śyāmaphenam -śyāmaphenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria