Declension table of ?śyāmamukha

Deva

MasculineSingularDualPlural
Nominativeśyāmamukhaḥ śyāmamukhau śyāmamukhāḥ
Vocativeśyāmamukha śyāmamukhau śyāmamukhāḥ
Accusativeśyāmamukham śyāmamukhau śyāmamukhān
Instrumentalśyāmamukhena śyāmamukhābhyām śyāmamukhaiḥ śyāmamukhebhiḥ
Dativeśyāmamukhāya śyāmamukhābhyām śyāmamukhebhyaḥ
Ablativeśyāmamukhāt śyāmamukhābhyām śyāmamukhebhyaḥ
Genitiveśyāmamukhasya śyāmamukhayoḥ śyāmamukhānām
Locativeśyāmamukhe śyāmamukhayoḥ śyāmamukheṣu

Compound śyāmamukha -

Adverb -śyāmamukham -śyāmamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria