Declension table of ?śyāmalita

Deva

MasculineSingularDualPlural
Nominativeśyāmalitaḥ śyāmalitau śyāmalitāḥ
Vocativeśyāmalita śyāmalitau śyāmalitāḥ
Accusativeśyāmalitam śyāmalitau śyāmalitān
Instrumentalśyāmalitena śyāmalitābhyām śyāmalitaiḥ śyāmalitebhiḥ
Dativeśyāmalitāya śyāmalitābhyām śyāmalitebhyaḥ
Ablativeśyāmalitāt śyāmalitābhyām śyāmalitebhyaḥ
Genitiveśyāmalitasya śyāmalitayoḥ śyāmalitānām
Locativeśyāmalite śyāmalitayoḥ śyāmaliteṣu

Compound śyāmalita -

Adverb -śyāmalitam -śyāmalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria